E 533-10 Dakṣiṇāmūrtisaṃhitā
Manuscript culture infobox
Filmed in: E 533/10
Title: Dakṣiṇāmūrtisaṃhitā
Dimensions: 23.5 x 9.2 cm x 98 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:
Reel No. E 533-10
Title Dakṣiṇāmūrttisaṃhitā
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 23.5 x 9.2 cm
Binding Hole
Folios 95
Lines per Folio 9
Foliation figures in the right margin of the verso
Owner / Deliverer P. N. Devakota
Place of Deposite Kathmandu
Manuscript Features
Missing folios: 2, 41, 99 and 101.
The numbers 7 and 65 have been skipped during foliation.
The hand changes on fol. 9r, 23r and 27r.
The last folio is slightly damaged.
Excerpts
Beginning
❖ oṃ namaḥ śrīparadevatāyai ||
śrīmacchrīkoṇahṛdayaṃ pañcasiṃhāsanātmakaṃ |
phalaṃ kalpalatānān tu cāruratnasphuratkalaṃ ||
caturāyatanānandi caturāmnāyakośa[[ga]]kāṃ(!)
nityānāndi paraṃ brahma dhāma naumi sukhāptaye || ||
śrīdevy uvāca ||
kṛpāṃ kura(!) mahādeva kṛpayānandamandire |
kin tad brahmamayaṃ kāma(!) śrotum icchāmi tatvataḥ ||
kathaṃ śrīsahitaṃ deva śrīkośahṛdayaṃ kathaṃ |
pañcasiṃhāsano sevyaṃ kathaṃ kalpalatātyakaṃ(!)
kathaṃ ratnātvatvaṃ(!) deva katham āyatanāt.akaṃ |
katham āmnāya+ sevyaṃ kathaṃ nityātvaṃkaṃ(?) prabho || ||
śrīīśvara uvāca ||
etat sarvvātmakas(!) vastu tripurāparameśvari |
caturllakṣmī sevyamānā tadā kāmadughām varāṃ ||
śrīvidyā ca tathā lakṣmīr mmahālakṣmīs tathaiva ca |
triśaktiḥ sarvvasāmrājya lakṣmīs tatra prakīrttitāḥ ||
vāruṇāntaṃ vahnisaṃsthaṃ dīrghanetravibhūṣitaṃ |
bindunādānayutaṃ vītaṃ lakṣmīr mmantra udāhṛtaḥ || (fol. 1v1-9)
«Sub-Colophons:»
iti dakṣiṇāmūrttisaṃhitāyām ekākṣaralakṣmīpūjāvidhiḥ prathmaḥ paṭalaḥ || 1 || (fol. 3r3-4)
iti dakṣiṇāmūrttisaṃhitāyāṃ mahālakṣmīpūjāvidhir dvitīyaḥ paṭalaḥ || 2 || || (fol. 4r1)
iti dakṣiṇāmūrttisaṃhitāyāṃ triśaktimahālakṣmīyajanas tṛtīyaḥ paṭalaḥ || 3 || (fol. 5r1)
iti dakṣiṇāmūrttisaṃhitāyāṃ sāmrājyadāvidyāyajanavidhiś caturthaḥ paṭalaḥ || 4 || (fol. 5v7)
iti dakṣiṇāmūrttisaṃhitāyām ātmāśrīkṣara(?)paraṃ jyotirviddyārādhanavidhiḥ paṃcamaḥ paṭalaḥ || 5 || (fol. 5v4-5)
iti dakṣiṇāmūrttisaṃhitāyāṃ praṇavavidyāparaniṣphaladevatāsamabodhanavidhiḥ ṣaṣṭhaḥ paṭalaḥ || 5 || (fol. 6v3-4)
iti dakṣiṇāmūrttisaṃhitāyāṃ ajapavidhānaṃ nāma saptamaḥ paṭalaḥ || 9 || (fol. 9v4-5)
iti dakṣiṇāmūrttisaṃhitāyāṃ mātṛkāpūjanavidhir aṣṭamaḥ paṭalaḥ || || (fol. 11r2)
iti dakṣiṇāmūrttisahitāyāṃ tripureśvarīsamārādhanavidhir navamaḥ paṭalaḥ || || (fol. 14r8-9)
iti kāmeśvarīpūjāvidhiḥ || (fol. 15v4)
iti dakṣiṇāmūrttisahitāyāṃ dakṣiṇasiṃhāsanavidyātrayavidhir ddaśamaḥ paṭalaḥ || || (fol. 15v8-16r1)
etc. etc.
End
hṛtsthāna(!) pūraya ⟪āmade⟫ devi kāmāt kāmeśvareśvari |
a(te)ta(?) prārthayed devīṃ paścāddamanam īśvarī ||
varmmāvaguṇṭhanaṃ kuryyāt sadyaścer(?) jjāgaro na hi |
atha prātaḥ samu(!)sthā⟪naṃ⟫ya kuryyād vai nityapūjanaṃ ||
tato naimittikaṃ kuryyā⟪t⟫d damanena su(?) pūjayet |
tenaiva ⟪pūja⟫ mahatīṃ pūjāṃ madhyamaṃ puṣpamiśritāṃ ||
manoharaṃñ(!) ca vidhivat kṛtvā naivedyam uttamaṃ |
sakarppūrañ ca tāmbūlaṃ dadyāt saṃprārthayet tataḥ ||
samastacakracakreśi sarvvavividyā(!)śarīriṇi |
vada(mātamaṃ)(?) naitat tu bhaved vi(ṣṇū)ttarā jñeyā ||
tataḥ svagurum abhyarcya puṣpabhūṣāsurādibhiḥ |
datvā dananakaṃ tammanama+++++++++ (fol. 100v1-7)
Microfilm Details
Reel No. E 533/10
Date of Filming 23-05-1978
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 10-08-2008