E 533-10 Dakṣiṇāmūrtisaṃhitā

Manuscript culture infobox

Filmed in: E 533/10
Title: Dakṣiṇāmūrtisaṃhitā
Dimensions: 23.5 x 9.2 cm x 98 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:

Reel No. E 533-10

Title Dakṣiṇāmūrttisaṃhitā

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.5 x 9.2 cm

Binding Hole

Folios 95

Lines per Folio 9

Foliation figures in the right margin of the verso

Owner / Deliverer P. N. Devakota

Place of Deposite Kathmandu

Manuscript Features

Missing folios: 2, 41, 99 and 101.

The numbers 7 and 65 have been skipped during foliation.

The hand changes on fol. 9r, 23r and 27r.

The last folio is slightly damaged.

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyai ||

śrīmacchrīkoṇahṛdayaṃ pañcasiṃhāsanātmakaṃ |
phalaṃ kalpalatānān tu cāruratnasphuratkalaṃ ||
caturāyatanānandi caturāmnāyakośa[[ga]]kāṃ(!)
nityānāndi paraṃ brahma dhāma naumi sukhāptaye || ||

śrīdevy uvāca ||

kṛpāṃ kura(!) mahādeva kṛpayānandamandire |
kin tad brahmamayaṃ kāma(!) śrotum icchāmi tatvataḥ ||
kathaṃ śrīsahitaṃ deva śrīkośahṛdayaṃ kathaṃ |
pañcasiṃhāsano sevyaṃ kathaṃ kalpalatātyakaṃ(!)
kathaṃ ratnātvatvaṃ(!) deva katham āyatanāt.akaṃ |
katham āmnāya+ sevyaṃ kathaṃ nityātvaṃkaṃ(?) prabho || ||

śrīīśvara uvāca ||

etat sarvvātmakas(!) vastu tripurāparameśvari |
caturllakṣmī sevyamānā tadā kāmadughām varāṃ ||
śrīvidyā ca tathā lakṣmīr mmahālakṣmīs tathaiva ca |
triśaktiḥ sarvvasāmrājya lakṣmīs tatra prakīrttitāḥ ||
vāruṇāntaṃ vahnisaṃsthaṃ dīrghanetravibhūṣitaṃ |
bindunādānayutaṃ vītaṃ lakṣmīr mmantra udāhṛtaḥ || (fol. 1v1-9)


«Sub-Colophons:»

iti dakṣiṇāmūrttisaṃhitāyām ekākṣaralakṣmīpūjāvidhiḥ prathmaḥ paṭalaḥ || 1 || (fol. 3r3-4)

iti dakṣiṇāmūrttisaṃhitāyāṃ mahālakṣmīpūjāvidhir dvitīyaḥ paṭalaḥ || 2 || || (fol. 4r1)

iti dakṣiṇāmūrttisaṃhitāyāṃ triśaktimahālakṣmīyajanas tṛtīyaḥ paṭalaḥ || 3 || (fol. 5r1)

iti dakṣiṇāmūrttisaṃhitāyāṃ sāmrājyadāvidyāyajanavidhiś caturthaḥ paṭalaḥ || 4 || (fol. 5v7)

iti dakṣiṇāmūrttisaṃhitāyām ātmāśrīkṣara(?)paraṃ jyotirviddyārādhanavidhiḥ paṃcamaḥ paṭalaḥ || 5 || (fol. 5v4-5)

iti dakṣiṇāmūrttisaṃhitāyāṃ praṇavavidyāparaniṣphaladevatāsamabodhanavidhiḥ ṣaṣṭhaḥ paṭalaḥ || 5 || (fol. 6v3-4)

iti dakṣiṇāmūrttisaṃhitāyāṃ ajapavidhānaṃ nāma saptamaḥ paṭalaḥ || 9 || (fol. 9v4-5)

iti dakṣiṇāmūrttisaṃhitāyāṃ mātṛkāpūjanavidhir aṣṭamaḥ paṭalaḥ || || (fol. 11r2)

iti dakṣiṇāmūrttisahitāyāṃ tripureśvarīsamārādhanavidhir navamaḥ paṭalaḥ || || (fol. 14r8-9)

iti kāmeśvarīpūjāvidhiḥ || (fol. 15v4)

iti dakṣiṇāmūrttisahitāyāṃ dakṣiṇasiṃhāsanavidyātrayavidhir ddaśamaḥ paṭalaḥ || || (fol. 15v8-16r1)

etc. etc.


End

hṛtsthāna(!) pūraya ⟪āmade⟫ devi kāmāt kāmeśvareśvari |
a(te)ta(?) prārthayed devīṃ paścāddamanam īśvarī ||
varmmāvaguṇṭhanaṃ kuryyāt sadyaścer(?) jjāgaro na hi |
atha prātaḥ samu(!)sthā⟪naṃ⟫ya kuryyād vai nityapūjanaṃ ||
tato naimittikaṃ kuryyā⟪t⟫d damanena su(?) pūjayet |
tenaiva ⟪pūja⟫ mahatīṃ pūjāṃ madhyamaṃ puṣpamiśritāṃ ||
manoharaṃñ(!) ca vidhivat kṛtvā naivedyam uttamaṃ |
sakarppūrañ ca tāmbūlaṃ dadyāt saṃprārthayet tataḥ ||
samastacakracakreśi sarvvavividyā(!)śarīriṇi |
vada(mātamaṃ)(?) naitat tu bhaved vi(ṣṇū)ttarā jñeyā ||
tataḥ svagurum abhyarcya puṣpabhūṣāsurādibhiḥ |
datvā dananakaṃ tammanama+++++++++ (fol. 100v1-7)


Microfilm Details

Reel No. E 533/10

Date of Filming 23-05-1978

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 10-08-2008